Rig Veda

Progress:73.6%

नू इ॒त्था ते॑ पू॒र्वथा॑ च प्र॒वाच्यं॒ यदङ्गि॑रो॒भ्योऽवृ॑णो॒रप॑ व्र॒जमिन्द्र॒ शिक्ष॒न्नप॑ व्र॒जम् । ऐभ्य॑: समा॒न्या दि॒शास्मभ्यं॑ जेषि॒ योत्सि॑ च । सु॒न्वद्भ्यो॑ रन्धया॒ कं चि॑दव्र॒तं हृ॑णा॒यन्तं॑ चिदव्र॒तम् ॥ नू इत्था ते पूर्वथा च प्रवाच्यं यदङ्गिरोभ्योऽवृणोरप व्रजमिन्द्र शिक्षन्नप व्रजम् । ऐभ्यः समान्या दिशास्मभ्यं जेषि योत्सि च । सुन्वद्भ्यो रन्धया कं चिदव्रतं हृणायन्तं चिदव्रतम् ॥

sanskrit

Your exploits, Indra, are worthy to be glorified; now, verily, as well as in former times, when you did open the cloud for the Aṅgirasas, restoring to them their cattle--conquer for us, fight for us, as you did for them; humble in behalf of those who present libations, him who offers no worship; him who rages against us, and offers no worship.

english translation

nU i॒tthA te॑ pU॒rvathA॑ ca pra॒vAcyaM॒ yadaGgi॑ro॒bhyo'vR॑No॒rapa॑ vra॒jamindra॒ zikSa॒nnapa॑ vra॒jam | aibhya॑: samA॒nyA di॒zAsmabhyaM॑ jeSi॒ yotsi॑ ca | su॒nvadbhyo॑ randhayA॒ kaM ci॑davra॒taM hR॑NA॒yantaM॑ cidavra॒tam || nU itthA te pUrvathA ca pravAcyaM yadaGgirobhyo'vRNorapa vrajamindra zikSannapa vrajam | aibhyaH samAnyA dizAsmabhyaM jeSi yotsi ca | sunvadbhyo randhayA kaM cidavrataM hRNAyantaM cidavratam ||

hk transliteration