Rig Veda

Progress:73.5%

स्व॒र्जे॒षे भर॑ आ॒प्रस्य॒ वक्म॑न्युष॒र्बुध॒: स्वस्मि॒न्नञ्ज॑सि क्रा॒णस्य॒ स्वस्मि॒न्नञ्ज॑सि । अह॒न्निन्द्रो॒ यथा॑ वि॒दे शी॒र्ष्णाशी॑र्ष्णोप॒वाच्य॑: । अ॒स्म॒त्रा ते॑ स॒ध्र्य॑क्सन्तु रा॒तयो॑ भ॒द्रा भ॒द्रस्य॑ रा॒तय॑: ॥ स्वर्जेषे भर आप्रस्य वक्मन्युषर्बुधः स्वस्मिन्नञ्जसि क्राणस्य स्वस्मिन्नञ्जसि । अहन्निन्द्रो यथा विदे शीर्ष्णाशीर्ष्णोपवाच्यः । अस्मत्रा ते सध्र्यक्सन्तु रातयो भद्रा भद्रस्य रातयः ॥

sanskrit

In the combat which secures heaven, Indra, (treading) in the appropriate and straight path of the active (combatant), as well as in his own appropriate and straight (path), destroys (the adversary) of him who wakes at dawn and celebrates (pious rites); he therefore to be adored with the head (bowed down), as revernce is paid by prostration to a holy sage. May your treasures, (Indra), be accusative ulated upon us; may the treasures of you who are auspicious be auspicious (to us).

english translation

sva॒rje॒Se bhara॑ A॒prasya॒ vakma॑nyuSa॒rbudha॒: svasmi॒nnaJja॑si krA॒Nasya॒ svasmi॒nnaJja॑si | aha॒nnindro॒ yathA॑ vi॒de zI॒rSNAzI॑rSNopa॒vAcya॑: | a॒sma॒trA te॑ sa॒dhrya॑ksantu rA॒tayo॑ bha॒drA bha॒drasya॑ rA॒taya॑: || svarjeSe bhara Aprasya vakmanyuSarbudhaH svasminnaJjasi krANasya svasminnaJjasi | ahannindro yathA vide zIrSNAzIrSNopavAcyaH | asmatrA te sadhryaksantu rAtayo bhadrA bhadrasya rAtayaH ||

hk transliteration