Rig Veda

Progress:73.4%

त्वया॑ व॒यं म॑घव॒न्पूर्व्ये॒ धन॒ इन्द्र॑त्वोताः सासह्याम पृतन्य॒तो व॑नु॒याम॑ वनुष्य॒तः । नेदि॑ष्ठे अ॒स्मिन्नह॒न्यधि॑ वोचा॒ नु सु॑न्व॒ते । अ॒स्मिन्य॒ज्ञे वि च॑येमा॒ भरे॑ कृ॒तं वा॑ज॒यन्तो॒ भरे॑ कृ॒तम् ॥ त्वया वयं मघवन्पूर्व्ये धन इन्द्रत्वोताः सासह्याम पृतन्यतो वनुयाम वनुष्यतः । नेदिष्ठे अस्मिन्नहन्यधि वोचा नु सुन्वते । अस्मिन्यज्ञे वि चयेमा भरे कृतं वाजयन्तो भरे कृतम् ॥

sanskrit

(Possessed of) former opulence, Maghavan, (through your bounty); protected, Indra, by you, may we overcome those who are arrayed in (hostile) hoste; may we anticipate (our) assailants. (The sacrifice) of today being nigh, speak encouragingly to the presenter of the libation; may we bring together at this rite (suitable offerings and praises) to you, the victor in war; worshipping you, the victor in war.

english translation

tvayA॑ va॒yaM ma॑ghava॒npUrvye॒ dhana॒ indra॑tvotAH sAsahyAma pRtanya॒to va॑nu॒yAma॑ vanuSya॒taH | nedi॑SThe a॒sminnaha॒nyadhi॑ vocA॒ nu su॑nva॒te | a॒sminya॒jJe vi ca॑yemA॒ bhare॑ kR॒taM vA॑ja॒yanto॒ bhare॑ kR॒tam || tvayA vayaM maghavanpUrvye dhana indratvotAH sAsahyAma pRtanyato vanuyAma vanuSyataH | nediSThe asminnahanyadhi vocA nu sunvate | asminyajJe vi cayemA bhare kRtaM vAjayanto bhare kRtam ||

hk transliteration