Rig Veda

Progress:71.7%

तं य॑ज्ञ॒साध॒मपि॑ वातयामस्यृ॒तस्य॑ प॒था नम॑सा ह॒विष्म॑ता दे॒वता॑ता ह॒विष्म॑ता । स न॑ ऊ॒र्जामु॒पाभृ॑त्य॒या कृ॒पा न जू॑र्यति । यं मा॑त॒रिश्वा॒ मन॑वे परा॒वतो॑ दे॒वं भाः प॑रा॒वत॑: ॥ तं यज्ञसाधमपि वातयामस्यृतस्य पथा नमसा हविष्मता देवताता हविष्मता । स न ऊर्जामुपाभृत्यया कृपा न जूर्यति । यं मातरिश्वा मनवे परावतो देवं भाः परावतः ॥

sanskrit

We propitiate that instrumental ument of sacrifice by the path of sacrifice, by reverential salutation, and by oblations of clarified butter; by oblations (offered) to the gods and he accepts our offerings, and through his benignity quits not (the rite until its close), the divinity whom the wind brought from afar for the service of Manu; (may he come) from afar (to our sacrifice).

english translation

taM ya॑jJa॒sAdha॒mapi॑ vAtayAmasyR॒tasya॑ pa॒thA nama॑sA ha॒viSma॑tA de॒vatA॑tA ha॒viSma॑tA | sa na॑ U॒rjAmu॒pAbhR॑tya॒yA kR॒pA na jU॑ryati | yaM mA॑ta॒rizvA॒ mana॑ve parA॒vato॑ de॒vaM bhAH pa॑rA॒vata॑: || taM yajJasAdhamapi vAtayAmasyRtasya pathA namasA haviSmatA devatAtA haviSmatA | sa na UrjAmupAbhRtyayA kRpA na jUryati | yaM mAtarizvA manave parAvato devaM bhAH parAvataH ||

hk transliteration