Rig Veda

Progress:69.7%

ऋ॒तस्य॑ र॒श्मिम॑नु॒यच्छ॑माना भ॒द्रम्भ॑द्रं॒ क्रतु॑म॒स्मासु॑ धेहि । उषो॑ नो अ॒द्य सु॒हवा॒ व्यु॑च्छा॒स्मासु॒ रायो॑ म॒घव॑त्सु च स्युः ॥ ऋतस्य रश्मिमनुयच्छमाना भद्रम्भद्रं क्रतुमस्मासु धेहि । उषो नो अद्य सुहवा व्युच्छास्मासु रायो मघवत्सु च स्युः ॥

sanskrit

Co-operating with the rays of the true (sun), confirm in us every propitious act; earnestly invoked byus today, disperse, Uṣā, (the darkness), that wealth may devolve upon us, (already) affluent (in sacrificial treasures).

english translation

R॒tasya॑ ra॒zmima॑nu॒yaccha॑mAnA bha॒drambha॑draM॒ kratu॑ma॒smAsu॑ dhehi | uSo॑ no a॒dya su॒havA॒ vyu॑cchA॒smAsu॒ rAyo॑ ma॒ghava॑tsu ca syuH || Rtasya razmimanuyacchamAnA bhadrambhadraM kratumasmAsu dhehi | uSo no adya suhavA vyucchAsmAsu rAyo maghavatsu ca syuH ||

hk transliteration