Rig Veda

Progress:69.6%

सु॒सं॒का॒शा मा॒तृमृ॑ष्टेव॒ योषा॒विस्त॒न्वं॑ कृणुषे दृ॒शे कम् । भ॒द्रा त्वमु॑षो वित॒रं व्यु॑च्छ॒ न तत्ते॑ अ॒न्या उ॒षसो॑ नशन्त ॥ सुसंकाशा मातृमृष्टेव योषाविस्तन्वं कृणुषे दृशे कम् । भद्रा त्वमुषो वितरं व्युच्छ न तत्ते अन्या उषसो नशन्त ॥

sanskrit

Radiant as a bride decorated by her mother, you willingly display your person n to the view. Do you, auspicious Uṣā, remove the investing (gloom), for, other dawns than you do not disperse it.

english translation

su॒saM॒kA॒zA mA॒tRmR॑STeva॒ yoSA॒vista॒nvaM॑ kRNuSe dR॒ze kam | bha॒drA tvamu॑So vita॒raM vyu॑ccha॒ na tatte॑ a॒nyA u॒Saso॑ nazanta || susaMkAzA mAtRmRSTeva yoSAvistanvaM kRNuSe dRze kam | bhadrA tvamuSo vitaraM vyuccha na tatte anyA uSaso nazanta ||

hk transliteration

अश्वा॑वती॒र्गोम॑तीर्वि॒श्ववा॑रा॒ यत॑माना र॒श्मिभि॒: सूर्य॑स्य । परा॑ च॒ यन्ति॒ पुन॒रा च॑ यन्ति भ॒द्रा नाम॒ वह॑माना उ॒षास॑: ॥ अश्वावतीर्गोमतीर्विश्ववारा यतमाना रश्मिभिः सूर्यस्य । परा च यन्ति पुनरा च यन्ति भद्रा नाम वहमाना उषासः ॥

sanskrit

Possessed of horses, possessed of cows, existing through all time, vying with the rays of the sun (in dissipating darkness), auspicious dawns, sending down benefits (on mankind), pass away and again return.

english translation

azvA॑vatI॒rgoma॑tIrvi॒zvavA॑rA॒ yata॑mAnA ra॒zmibhi॒: sUrya॑sya | parA॑ ca॒ yanti॒ puna॒rA ca॑ yanti bha॒drA nAma॒ vaha॑mAnA u॒SAsa॑: || azvAvatIrgomatIrvizvavArA yatamAnA razmibhiH sUryasya | parA ca yanti punarA ca yanti bhadrA nAma vahamAnA uSAsaH ||

hk transliteration

ऋ॒तस्य॑ र॒श्मिम॑नु॒यच्छ॑माना भ॒द्रम्भ॑द्रं॒ क्रतु॑म॒स्मासु॑ धेहि । उषो॑ नो अ॒द्य सु॒हवा॒ व्यु॑च्छा॒स्मासु॒ रायो॑ म॒घव॑त्सु च स्युः ॥ ऋतस्य रश्मिमनुयच्छमाना भद्रम्भद्रं क्रतुमस्मासु धेहि । उषो नो अद्य सुहवा व्युच्छास्मासु रायो मघवत्सु च स्युः ॥

sanskrit

Co-operating with the rays of the true (sun), confirm in us every propitious act; earnestly invoked byus today, disperse, Uṣā, (the darkness), that wealth may devolve upon us, (already) affluent (in sacrificial treasures).

english translation

R॒tasya॑ ra॒zmima॑nu॒yaccha॑mAnA bha॒drambha॑draM॒ kratu॑ma॒smAsu॑ dhehi | uSo॑ no a॒dya su॒havA॒ vyu॑cchA॒smAsu॒ rAyo॑ ma॒ghava॑tsu ca syuH || Rtasya razmimanuyacchamAnA bhadrambhadraM kratumasmAsu dhehi | uSo no adya suhavA vyucchAsmAsu rAyo maghavatsu ca syuH ||

hk transliteration