Rig Veda

Progress:69.6%

अश्वा॑वती॒र्गोम॑तीर्वि॒श्ववा॑रा॒ यत॑माना र॒श्मिभि॒: सूर्य॑स्य । परा॑ च॒ यन्ति॒ पुन॒रा च॑ यन्ति भ॒द्रा नाम॒ वह॑माना उ॒षास॑: ॥ अश्वावतीर्गोमतीर्विश्ववारा यतमाना रश्मिभिः सूर्यस्य । परा च यन्ति पुनरा च यन्ति भद्रा नाम वहमाना उषासः ॥

sanskrit

Possessed of horses, possessed of cows, existing through all time, vying with the rays of the sun (in dissipating darkness), auspicious dawns, sending down benefits (on mankind), pass away and again return.

english translation

azvA॑vatI॒rgoma॑tIrvi॒zvavA॑rA॒ yata॑mAnA ra॒zmibhi॒: sUrya॑sya | parA॑ ca॒ yanti॒ puna॒rA ca॑ yanti bha॒drA nAma॒ vaha॑mAnA u॒SAsa॑: || azvAvatIrgomatIrvizvavArA yatamAnA razmibhiH sUryasya | parA ca yanti punarA ca yanti bhadrA nAma vahamAnA uSAsaH ||

hk transliteration