Rig Veda

Progress:68.4%

म॒मत्तु॑ न॒: परि॑ज्मा वस॒र्हा म॒मत्तु॒ वातो॑ अ॒पां वृष॑ण्वान् । शि॒शी॒तमि॑न्द्रापर्वता यु॒वं न॒स्तन्नो॒ विश्वे॑ वरिवस्यन्तु दे॒वाः ॥ ममत्तु नः परिज्मा वसर्हा ममत्तु वातो अपां वृषण्वान् । शिशीतमिन्द्रापर्वता युवं नस्तन्नो विश्वे वरिवस्यन्तु देवाः ॥

sanskrit

May the circumambient divinity, the wearer of various forms, grant us delight; may the wind, the shedder of rain, grant us delight; do you, Indra and Parvata, sharpen our (intellects), and may all the gods show us favour.

english translation

ma॒mattu॑ na॒: pari॑jmA vasa॒rhA ma॒mattu॒ vAto॑ a॒pAM vRSa॑NvAn | zi॒zI॒tami॑ndrAparvatA yu॒vaM na॒stanno॒ vizve॑ varivasyantu de॒vAH || mamattu naH parijmA vasarhA mamattu vAto apAM vRSaNvAn | zizItamindrAparvatA yuvaM nastanno vizve varivasyantu devAH ||

hk transliteration