Rig Veda

Progress:68.9%

ए॒तं शर्धं॑ धाम॒ यस्य॑ सू॒रेरित्य॑वोच॒न्दश॑तयस्य॒ नंशे॑ । द्यु॒म्नानि॒ येषु॑ व॒सुता॑ती रा॒रन्विश्वे॑ सन्वन्तु प्रभृ॒थेषु॒ वाज॑म् ॥ एतं शर्धं धाम यस्य सूरेरित्यवोचन्दशतयस्य नंशे । द्युम्नानि येषु वसुताती रारन्विश्वे सन्वन्तु प्रभृथेषु वाजम् ॥

sanskrit

The gods have declared: we confer present vigour upon the worshipper (who invokes us) to partake of the (ibation). May all (the gods) in whom splendour and riches abound, bestow (abundant) food at (solemn) sacrifices.

english translation

e॒taM zardhaM॑ dhAma॒ yasya॑ sU॒reritya॑voca॒ndaza॑tayasya॒ naMze॑ | dyu॒mnAni॒ yeSu॑ va॒sutA॑tI rA॒ranvizve॑ sanvantu prabhR॒theSu॒ vAja॑m || etaM zardhaM dhAma yasya sUrerityavocandazatayasya naMze | dyumnAni yeSu vasutAtI rAranvizve sanvantu prabhRtheSu vAjam ||

hk transliteration