Rig Veda

Progress:68.3%

प्र व॒: पान्तं॑ रघुमन्य॒वोऽन्धो॑ य॒ज्ञं रु॒द्राय॑ मी॒ळ्हुषे॑ भरध्वम् । दि॒वो अ॑स्तो॒ष्यसु॑रस्य वी॒रैरि॑षु॒ध्येव॑ म॒रुतो॒ रोद॑स्योः ॥ प्र वः पान्तं रघुमन्यवोऽन्धो यज्ञं रुद्राय मीळ्हुषे भरध्वम् । दिवो अस्तोष्यसुरस्य वीरैरिषुध्येव मरुतो रोदस्योः ॥

sanskrit

Present, mild-tempered (priests), the sacrificial viands which you have prepared, to there warm-showering Rudra. I praise him who, with his heroid (followers) as (with shafts) from a quiver, expelled (the asuras) from heaven; and (I praise) the Maruts, (who abide) between heaven and earth.

english translation

pra va॒: pAntaM॑ raghumanya॒vo'ndho॑ ya॒jJaM ru॒drAya॑ mI॒LhuSe॑ bharadhvam | di॒vo a॑sto॒Syasu॑rasya vI॒rairi॑Su॒dhyeva॑ ma॒ruto॒ roda॑syoH || pra vaH pAntaM raghumanyavo'ndho yajJaM rudrAya mILhuSe bharadhvam | divo astoSyasurasya vIrairiSudhyeva maruto rodasyoH ||

hk transliteration