Rig Veda

Progress:66.0%

आ वां॒ रथो॑ अश्विना श्ये॒नप॑त्वा सुमृळी॒कः स्ववाँ॑ यात्व॒र्वाङ् । यो मर्त्य॑स्य॒ मन॑सो॒ जवी॑यान्त्रिवन्धु॒रो वृ॑षणा॒ वात॑रंहाः ॥ आ वां रथो अश्विना श्येनपत्वा सुमृळीकः स्ववाँ यात्वर्वाङ् । यो मर्त्यस्य मनसो जवीयान्त्रिवन्धुरो वृषणा वातरंहाः ॥

sanskrit

May your elegant and rich car, swift as a hawk, come, Aśvins, to our presence, fo rit as quick as the mind of man, surmounted, showerers (of benefits) by three columns, and rapid as the wind.

english translation

A vAM॒ ratho॑ azvinA zye॒napa॑tvA sumRLI॒kaH svavA~॑ yAtva॒rvAG | yo martya॑sya॒ mana॑so॒ javI॑yAntrivandhu॒ro vR॑SaNA॒ vAta॑raMhAH || A vAM ratho azvinA zyenapatvA sumRLIkaH svavA~ yAtvarvAG | yo martyasya manaso javIyAntrivandhuro vRSaNA vAtaraMhAH ||

hk transliteration

त्रि॒व॒न्धु॒रेण॑ त्रि॒वृता॒ रथे॑न त्रिच॒क्रेण॑ सु॒वृता या॑तम॒र्वाक् । पिन्व॑तं॒ गा जिन्व॑त॒मर्व॑तो नो व॒र्धय॑तमश्विना वी॒रम॒स्मे ॥ त्रिवन्धुरेण त्रिवृता रथेन त्रिचक्रेण सुवृता यातमर्वाक् । पिन्वतं गा जिन्वतमर्वतो नो वर्धयतमश्विना वीरमस्मे ॥

sanskrit

Come to us with your tri-columnar, triangular, three-wheeled, and well-constructed car; replenish our cows (with milk), give spirit to our horses, and augment, Aśvins, our posterity.

english translation

tri॒va॒ndhu॒reNa॑ tri॒vRtA॒ rathe॑na trica॒kreNa॑ su॒vRtA yA॑tama॒rvAk | pinva॑taM॒ gA jinva॑ta॒marva॑to no va॒rdhaya॑tamazvinA vI॒rama॒sme || trivandhureNa trivRtA rathena tricakreNa suvRtA yAtamarvAk | pinvataM gA jinvatamarvato no vardhayatamazvinA vIramasme ||

hk transliteration

प्र॒वद्या॑मना सु॒वृता॒ रथे॑न॒ दस्रा॑वि॒मं शृ॑णुतं॒ श्लोक॒मद्रे॑: । किम॒ङ्ग वां॒ प्रत्यव॑र्तिं॒ गमि॑ष्ठा॒हुर्विप्रा॑सो अश्विना पुरा॒जाः ॥ प्रवद्यामना सुवृता रथेन दस्राविमं शृणुतं श्लोकमद्रेः । किमङ्ग वां प्रत्यवर्तिं गमिष्ठाहुर्विप्रासो अश्विना पुराजाः ॥

sanskrit

Dasras (having come) with your quick-moving well-constructed car, hear this hymn, (recited by one) who reveres you; do not the ancient sages say that you are most prompt, Aśvins, (to avert) poverty from the worshipper?

english translation

pra॒vadyA॑manA su॒vRtA॒ rathe॑na॒ dasrA॑vi॒maM zR॑NutaM॒ zloka॒madre॑: | kima॒Gga vAM॒ pratyava॑rtiM॒ gami॑SThA॒hurviprA॑so azvinA purA॒jAH || pravadyAmanA suvRtA rathena dasrAvimaM zRNutaM zlokamadreH | kimaGga vAM pratyavartiM gamiSThAhurviprAso azvinA purAjAH ||

hk transliteration

आ वां॑ श्ये॒नासो॑ अश्विना वहन्तु॒ रथे॑ यु॒क्तास॑ आ॒शव॑: पतं॒गाः । ये अ॒प्तुरो॑ दि॒व्यासो॒ न गृध्रा॑ अ॒भि प्रयो॑ नासत्या॒ वह॑न्ति ॥ आ वां श्येनासो अश्विना वहन्तु रथे युक्तास आशवः पतंगाः । ये अप्तुरो दिव्यासो न गृध्रा अभि प्रयो नासत्या वहन्ति ॥

sanskrit

May your quick-moving, prancing steeds, rapid as hawks, yoked to your car, bear you, Aśvins, (hither), who, quick as (falling) water, like vultures flying through the air, convey you, Nāsatyas, to the sacrifice.

english translation

A vAM॑ zye॒nAso॑ azvinA vahantu॒ rathe॑ yu॒ktAsa॑ A॒zava॑: pataM॒gAH | ye a॒pturo॑ di॒vyAso॒ na gRdhrA॑ a॒bhi prayo॑ nAsatyA॒ vaha॑nti || A vAM zyenAso azvinA vahantu rathe yuktAsa AzavaH pataMgAH | ye apturo divyAso na gRdhrA abhi prayo nAsatyA vahanti ||

hk transliteration

आ वां॒ रथं॑ युव॒तिस्ति॑ष्ठ॒दत्र॑ जु॒ष्ट्वी न॑रा दुहि॒ता सूर्य॑स्य । परि॑ वा॒मश्वा॒ वपु॑षः पतं॒गा वयो॑ वहन्त्वरु॒षा अ॒भीके॑ ॥ आ वां रथं युवतिस्तिष्ठदत्र जुष्ट्वी नरा दुहिता सूर्यस्य । परि वामश्वा वपुषः पतंगा वयो वहन्त्वरुषा अभीके ॥

sanskrit

Leaders (of sacrifice), the youthful daughter of Sūrya ascended, delighted, this your car; may your strong-bodied prancing, fleet, and shining horses, bring you near us.

english translation

A vAM॒ rathaM॑ yuva॒tisti॑STha॒datra॑ ju॒STvI na॑rA duhi॒tA sUrya॑sya | pari॑ vA॒mazvA॒ vapu॑SaH pataM॒gA vayo॑ vahantvaru॒SA a॒bhIke॑ || A vAM rathaM yuvatistiSThadatra juSTvI narA duhitA sUryasya | pari vAmazvA vapuSaH pataMgA vayo vahantvaruSA abhIke ||

hk transliteration