Rig Veda

Progress:64.1%

आ॒स्नो वृक॑स्य॒ वर्ति॑काम॒भीके॑ यु॒वं न॑रा नासत्यामुमुक्तम् । उ॒तो क॒विं पु॑रुभुजा यु॒वं ह॒ कृप॑माणमकृणुतं वि॒चक्षे॑ ॥ आस्नो वृकस्य वर्तिकामभीके युवं नरा नासत्यामुमुक्तम् । उतो कविं पुरुभुजा युवं ह कृपमाणमकृणुतं विचक्षे ॥

sanskrit

Nāsatyas, leaders, you liberated the quail from the mouth of the dog that had seized her, and you, who are the benefactors of many, have granted to the sage who praises you, to behold (true wisdom).

english translation

A॒sno vRka॑sya॒ varti॑kAma॒bhIke॑ yu॒vaM na॑rA nAsatyAmumuktam | u॒to ka॒viM pu॑rubhujA yu॒vaM ha॒ kRpa॑mANamakRNutaM vi॒cakSe॑ || Asno vRkasya vartikAmabhIke yuvaM narA nAsatyAmumuktam | uto kaviM purubhujA yuvaM ha kRpamANamakRNutaM vicakSe ||

hk transliteration