Rig Veda

Progress:63.2%

सूर्यो॑ दे॒वीमु॒षसं॒ रोच॑मानां॒ मर्यो॒ न योषा॑म॒भ्ये॑ति प॒श्चात् । यत्रा॒ नरो॑ देव॒यन्तो॑ यु॒गानि॑ वितन्व॒ते प्रति॑ भ॒द्राय॑ भ॒द्रम् ॥ सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात् । यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥

sanskrit

The sun follows the divine and brilliant Uṣā, as a man (follows a young and elegant) woman; at which season, pious men perform (the ceremonies established for) ages, worshipping the auspicious (sun), for the sake of good (reward).

english translation

sUryo॑ de॒vImu॒SasaM॒ roca॑mAnAM॒ maryo॒ na yoSA॑ma॒bhye॑ti pa॒zcAt | yatrA॒ naro॑ deva॒yanto॑ yu॒gAni॑ vitanva॒te prati॑ bha॒drAya॑ bha॒dram || sUryo devImuSasaM rocamAnAM maryo na yoSAmabhyeti pazcAt | yatrA naro devayanto yugAni vitanvate prati bhadrAya bhadram ||

hk transliteration