Rig Veda

Progress:63.2%

चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥ चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥

sanskrit

Thewonderful hostof rays has risen; th eye of Mitra, Varuṇa and Agni; the sun, the soul of all that moves or is immoveable, has filled (with his glory) the heaven, the earth, and the firmament.

english translation

ci॒traM de॒vAnA॒muda॑gA॒danI॑kaM॒ cakSu॑rmi॒trasya॒ varu॑NasyA॒gneH | AprA॒ dyAvA॑pRthi॒vI a॒ntari॑kSaM॒ sUrya॑ A॒tmA jaga॑tasta॒sthuSa॑zca || citraM devAnAmudagAdanIkaM cakSurmitrasya varuNasyAgneH | AprA dyAvApRthivI antarikSaM sUrya AtmA jagatastasthuSazca ||

hk transliteration