Rig Veda

Progress:63.2%

चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥ चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥

sanskrit

Thewonderful hostof rays has risen; th eye of Mitra, Varuṇa and Agni; the sun, the soul of all that moves or is immoveable, has filled (with his glory) the heaven, the earth, and the firmament.

english translation

ci॒traM de॒vAnA॒muda॑gA॒danI॑kaM॒ cakSu॑rmi॒trasya॒ varu॑NasyA॒gneH | AprA॒ dyAvA॑pRthi॒vI a॒ntari॑kSaM॒ sUrya॑ A॒tmA jaga॑tasta॒sthuSa॑zca || citraM devAnAmudagAdanIkaM cakSurmitrasya varuNasyAgneH | AprA dyAvApRthivI antarikSaM sUrya AtmA jagatastasthuSazca ||

hk transliteration

सूर्यो॑ दे॒वीमु॒षसं॒ रोच॑मानां॒ मर्यो॒ न योषा॑म॒भ्ये॑ति प॒श्चात् । यत्रा॒ नरो॑ देव॒यन्तो॑ यु॒गानि॑ वितन्व॒ते प्रति॑ भ॒द्राय॑ भ॒द्रम् ॥ सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात् । यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥

sanskrit

The sun follows the divine and brilliant Uṣā, as a man (follows a young and elegant) woman; at which season, pious men perform (the ceremonies established for) ages, worshipping the auspicious (sun), for the sake of good (reward).

english translation

sUryo॑ de॒vImu॒SasaM॒ roca॑mAnAM॒ maryo॒ na yoSA॑ma॒bhye॑ti pa॒zcAt | yatrA॒ naro॑ deva॒yanto॑ yu॒gAni॑ vitanva॒te prati॑ bha॒drAya॑ bha॒dram || sUryo devImuSasaM rocamAnAM maryo na yoSAmabhyeti pazcAt | yatrA naro devayanto yugAni vitanvate prati bhadrAya bhadram ||

hk transliteration

भ॒द्रा अश्वा॑ ह॒रित॒: सूर्य॑स्य चि॒त्रा एत॑ग्वा अनु॒माद्या॑सः । न॒म॒स्यन्तो॑ दि॒व आ पृ॒ष्ठम॑स्थु॒: परि॒ द्यावा॑पृथि॒वी य॑न्ति स॒द्यः ॥ भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः । नमस्यन्तो दिव आ पृष्ठमस्थुः परि द्यावापृथिवी यन्ति सद्यः ॥

sanskrit

The auspicious, swift horses of the sun, well-limbed, road-traversing, who merit to be plural ased with praise, revernced byus, have ascended to the summit of the sky, and quickly circumambulate earth and heaven.

english translation

bha॒drA azvA॑ ha॒rita॒: sUrya॑sya ci॒trA eta॑gvA anu॒mAdyA॑saH | na॒ma॒syanto॑ di॒va A pR॒SThama॑sthu॒: pari॒ dyAvA॑pRthi॒vI ya॑nti sa॒dyaH || bhadrA azvA haritaH sUryasya citrA etagvA anumAdyAsaH | namasyanto diva A pRSThamasthuH pari dyAvApRthivI yanti sadyaH ||

hk transliteration

तत्सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑तं॒ सं ज॑भार । य॒देदयु॑क्त ह॒रित॑: स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑ ॥ तत्सूर्यस्य देवत्वं तन्महित्वं मध्या कर्तोर्विततं सं जभार । यदेदयुक्त हरितः सधस्थादाद्रात्री वासस्तनुते सिमस्मै ॥

sanskrit

Such is the divinity, such is the majesty of the sun, that when he has set, he has withdrawn (into himself) the diffused (light which had been shed) upon the unfinished task; when he has unyoked his coursers from his car, then night extends the veiling darkness over all.

english translation

tatsUrya॑sya deva॒tvaM tanma॑hi॒tvaM ma॒dhyA karto॒rvita॑taM॒ saM ja॑bhAra | ya॒dedayu॑kta ha॒rita॑: sa॒dhasthA॒dAdrAtrI॒ vAsa॑stanute si॒masmai॑ || tatsUryasya devatvaM tanmahitvaM madhyA kartorvitataM saM jabhAra | yadedayukta haritaH sadhasthAdAdrAtrI vAsastanute simasmai ||

hk transliteration

तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो॑ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे॑ । अ॒न॒न्तम॒न्यद्रुश॑दस्य॒ पाज॑: कृ॒ष्णम॒न्यद्ध॒रित॒: सं भ॑रन्ति ॥ तन्मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योरुपस्थे । अनन्तमन्यद्रुशदस्य पाजः कृष्णमन्यद्धरितः सं भरन्ति ॥

sanskrit

The sun, is the sight of Mitra and Varuṇa, displays his form (of brightness) in the middle of the heavens, and his rays extend, on one hand, his infinite and brilliant power, or, on the other, (by their departure), bring on the blackness of night.

english translation

tanmi॒trasya॒ varu॑NasyAbhi॒cakSe॒ sUryo॑ rU॒paM kR॑Nute॒ dyoru॒pasthe॑ | a॒na॒ntama॒nyadruza॑dasya॒ pAja॑: kR॒SNama॒nyaddha॒rita॒: saM bha॑ranti || tanmitrasya varuNasyAbhicakSe sUryo rUpaM kRNute dyorupasthe | anantamanyadruzadasya pAjaH kRSNamanyaddharitaH saM bharanti ||

hk transliteration