Rig Veda

Progress:63.3%

भ॒द्रा अश्वा॑ ह॒रित॒: सूर्य॑स्य चि॒त्रा एत॑ग्वा अनु॒माद्या॑सः । न॒म॒स्यन्तो॑ दि॒व आ पृ॒ष्ठम॑स्थु॒: परि॒ द्यावा॑पृथि॒वी य॑न्ति स॒द्यः ॥ भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः । नमस्यन्तो दिव आ पृष्ठमस्थुः परि द्यावापृथिवी यन्ति सद्यः ॥

sanskrit

The auspicious, swift horses of the sun, well-limbed, road-traversing, who merit to be plural ased with praise, revernced byus, have ascended to the summit of the sky, and quickly circumambulate earth and heaven.

english translation

bha॒drA azvA॑ ha॒rita॒: sUrya॑sya ci॒trA eta॑gvA anu॒mAdyA॑saH | na॒ma॒syanto॑ di॒va A pR॒SThama॑sthu॒: pari॒ dyAvA॑pRthi॒vI ya॑nti sa॒dyaH || bhadrA azvA haritaH sUryasya citrA etagvA anumAdyAsaH | namasyanto diva A pRSThamasthuH pari dyAvApRthivI yanti sadyaH ||

hk transliteration