Rig Veda

Progress:61.4%

याभि॑: कृ॒शानु॒मस॑ने दुव॒स्यथो॑ ज॒वे याभि॒र्यूनो॒ अर्व॑न्त॒माव॑तम् । मधु॑ प्रि॒यं भ॑रथो॒ यत्स॒रड्भ्य॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥ याभिः कृशानुमसने दुवस्यथो जवे याभिर्यूनो अर्वन्तमावतम् । मधु प्रियं भरथो यत्सरड्भ्यस्ताभिरू षु ऊतिभिरश्विना गतम् ॥

sanskrit

With those aids by which you defended Kṛśānu in battle, with which you succoured the horse of the young Purukutsa in speed, and by which you deliver the plural asant honey to the bees; with them, Aśvins, come willingly hither.

english translation

yAbhi॑: kR॒zAnu॒masa॑ne duva॒syatho॑ ja॒ve yAbhi॒ryUno॒ arva॑nta॒mAva॑tam | madhu॑ pri॒yaM bha॑ratho॒ yatsa॒raDbhya॒stAbhi॑rU॒ Su U॒tibhi॑razvi॒nA ga॑tam || yAbhiH kRzAnumasane duvasyatho jave yAbhiryUno arvantamAvatam | madhu priyaM bharatho yatsaraDbhyastAbhirU Su UtibhirazvinA gatam ||

hk transliteration

याभि॒र्नरं॑ गोषु॒युधं॑ नृ॒षाह्ये॒ क्षेत्र॑स्य सा॒ता तन॑यस्य॒ जिन्व॑थः । याभी॒ रथाँ॒ अव॑थो॒ याभि॒रर्व॑त॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥ याभिर्नरं गोषुयुधं नृषाह्ये क्षेत्रस्य साता तनयस्य जिन्वथः । याभी रथाँ अवथो याभिरर्वतस्ताभिरू षु ऊतिभिरश्विना गतम् ॥

sanskrit

With those aids by which you succoured the worshipper contending in war for cattle, by which you assist him in the acquisition of houses and wealth, by which you preserve his chariots and horses; with them, Aśvins, come willingly hither.

english translation

yAbhi॒rnaraM॑ goSu॒yudhaM॑ nR॒SAhye॒ kSetra॑sya sA॒tA tana॑yasya॒ jinva॑thaH | yAbhI॒ rathA~॒ ava॑tho॒ yAbhi॒rarva॑ta॒stAbhi॑rU॒ Su U॒tibhi॑razvi॒nA ga॑tam || yAbhirnaraM goSuyudhaM nRSAhye kSetrasya sAtA tanayasya jinvathaH | yAbhI rathA~ avatho yAbhirarvatastAbhirU Su UtibhirazvinA gatam ||

hk transliteration

याभि॒: कुत्स॑मार्जुने॒यं श॑तक्रतू॒ प्र तु॒र्वीतिं॒ प्र च॑ द॒भीति॒माव॑तम् । याभि॑र्ध्व॒सन्तिं॑ पुरु॒षन्ति॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥ याभिः कुत्समार्जुनेयं शतक्रतू प्र तुर्वीतिं प्र च दभीतिमावतम् । याभिर्ध्वसन्तिं पुरुषन्तिमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥

sanskrit

With those aids by which you, who are worshipped in many rites, protected Kutsa, the son of Arjuna, as well as Turviti, Dhabhiti, Dhvasant, and Puruśanti; with them, Aśvins, come willingly hither.

english translation

yAbhi॒: kutsa॑mArjune॒yaM za॑takratU॒ pra tu॒rvItiM॒ pra ca॑ da॒bhIti॒mAva॑tam | yAbhi॑rdhva॒santiM॑ puru॒Santi॒mAva॑taM॒ tAbhi॑rU॒ Su U॒tibhi॑razvi॒nA ga॑tam || yAbhiH kutsamArjuneyaM zatakratU pra turvItiM pra ca dabhItimAvatam | yAbhirdhvasantiM puruSantimAvataM tAbhirU Su UtibhirazvinA gatam ||

hk transliteration

अप्न॑स्वतीमश्विना॒ वाच॑म॒स्मे कृ॒तं नो॑ दस्रा वृषणा मनी॒षाम् । अ॒द्यू॒त्येऽव॑से॒ नि ह्व॑ये वां वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ॥ अप्नस्वतीमश्विना वाचमस्मे कृतं नो दस्रा वृषणा मनीषाम् । अद्यूत्येऽवसे नि ह्वये वां वृधे च नो भवतं वाजसातौ ॥

sanskrit

Aśvins, sanctify our words with works; showerers (of benefits), subduers of foes (invigorate) our understandin g(for the sacred study); we invoke you both, in the last watch of the night, for our preservation; be to us for increase in the provision of food.

english translation

apna॑svatImazvinA॒ vAca॑ma॒sme kR॒taM no॑ dasrA vRSaNA manI॒SAm | a॒dyU॒tye'va॑se॒ ni hva॑ye vAM vR॒dhe ca॑ no bhavataM॒ vAja॑sAtau || apnasvatImazvinA vAcamasme kRtaM no dasrA vRSaNA manISAm | adyUtye'vase ni hvaye vAM vRdhe ca no bhavataM vAjasAtau ||

hk transliteration

द्युभि॑र॒क्तुभि॒: परि॑ पातम॒स्मानरि॑ष्टेभिरश्विना॒ सौभ॑गेभिः । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥ द्युभिरक्तुभिः परि पातमस्मानरिष्टेभिरश्विना सौभगेभिः । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

sanskrit

Cherish us, Aśvins, always, by night or day, with undiminished blessings; and may Mitra, Varuṇa, Aditi--ocean, earth and heaven, be favourable to this our (prayer).

english translation

dyubhi॑ra॒ktubhi॒: pari॑ pAtama॒smAnari॑STebhirazvinA॒ saubha॑gebhiH | tanno॑ mi॒tro varu॑No mAmahantA॒madi॑ti॒: sindhu॑: pRthi॒vI u॒ta dyauH || dyubhiraktubhiH pari pAtamasmAnariSTebhirazvinA saubhagebhiH | tanno mitro varuNo mAmahantAmaditiH sindhuH pRthivI uta dyauH ||

hk transliteration