Rig Veda

Progress:60.1%

वाजे॑भिर्नो॒ वाज॑सातावविड्ढ्यृभु॒माँ इ॑न्द्र चि॒त्रमा द॑र्षि॒ राध॑: । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥ वाजेभिर्नो वाजसातावविड्ढ्यृभुमाँ इन्द्र चित्रमा दर्षि राधः । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

sanskrit

Indra, associated with the Ṛbhus, supply us, in the distribution of viands, with food, and consent to bestow upon us wonderful riches; and may Mitra, Varuṇa, Aditi--ocean, earth, and heaven, preserve them fo rus.

english translation

vAje॑bhirno॒ vAja॑sAtAvaviDDhyRbhu॒mA~ i॑ndra ci॒tramA da॑rSi॒ rAdha॑: | tanno॑ mi॒tro varu॑No mAmahantA॒madi॑ti॒: sindhu॑: pRthi॒vI u॒ta dyauH || vAjebhirno vAjasAtAvaviDDhyRbhumA~ indra citramA darSi rAdhaH | tanno mitro varuNo mAmahantAmaditiH sindhuH pRthivI uta dyauH ||

hk transliteration