Rig Veda

Progress:59.0%

यदि॑न्द्राग्नी॒ यदु॑षु तु॒र्वशे॑षु॒ यद्द्रु॒ह्युष्वनु॑षु पू॒रुषु॒ स्थः । अत॒: परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥ यदिन्द्राग्नी यदुषु तुर्वशेषु यद्द्रुह्युष्वनुषु पूरुषु स्थः । अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥

sanskrit

If, Indra and Agni, you are amongst men who are in offensive, malevolent, or tyrannical, or those who live (to fulfil the duties of life), or those who receive the fruits (of good deeds), then, showerers of benefits, come hither from wherever you may be, and drink of the effused Soma libation.

english translation

yadi॑ndrAgnI॒ yadu॑Su tu॒rvaze॑Su॒ yaddru॒hyuSvanu॑Su pU॒ruSu॒ sthaH | ata॒: pari॑ vRSaNA॒vA hi yA॒tamathA॒ soma॑sya pibataM su॒tasya॑ || yadindrAgnI yaduSu turvazeSu yaddruhyuSvanuSu pUruSu sthaH | ataH pari vRSaNAvA hi yAtamathA somasya pibataM sutasya ||

hk transliteration