Rig Veda

Progress:59.0%

यदि॑न्द्राग्नी अव॒मस्यां॑ पृथि॒व्यां म॑ध्य॒मस्यां॑ पर॒मस्या॑मु॒त स्थः । अत॒: परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥ यदिन्द्राग्नी अवमस्यां पृथिव्यां मध्यमस्यां परमस्यामुत स्थः । अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥

sanskrit

Whether, Indra and Agni, you are in the lower, the central, or the upper region of the world, showerers of benefits, come hither from wherever you may be, and drink of the effused Soma libation.

english translation

yadi॑ndrAgnI ava॒masyAM॑ pRthi॒vyAM ma॑dhya॒masyAM॑ para॒masyA॑mu॒ta sthaH | ata॒: pari॑ vRSaNA॒vA hi yA॒tamathA॒ soma॑sya pibataM su॒tasya॑ || yadindrAgnI avamasyAM pRthivyAM madhyamasyAM paramasyAmuta sthaH | ataH pari vRSaNAvA hi yAtamathA somasya pibataM sutasya ||

hk transliteration