Rig Veda

Progress:58.9%

यदि॑न्द्राग्नी॒ मद॑थ॒: स्वे दु॑रो॒णे यद्ब्र॒ह्मणि॒ राज॑नि वा यजत्रा । अत॒: परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥ यदिन्द्राग्नी मदथः स्वे दुरोणे यद्ब्रह्मणि राजनि वा यजत्रा । अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥

sanskrit

If, adorable Indra and Agni, you have ever been delighted (withlibations) in your own dwelling, in tha tof a Brāhmaṇa, or in that of a prince, then, showerers of benefits, come hither from wherever you may be, and drink of the effused Soma libation.

english translation

yadi॑ndrAgnI॒ mada॑tha॒: sve du॑ro॒Ne yadbra॒hmaNi॒ rAja॑ni vA yajatrA | ata॒: pari॑ vRSaNA॒vA hi yA॒tamathA॒ soma॑sya pibataM su॒tasya॑ || yadindrAgnI madathaH sve duroNe yadbrahmaNi rAjani vA yajatrA | ataH pari vRSaNAvA hi yAtamathA somasya pibataM sutasya ||

hk transliteration