Rig Veda

Progress:59.2%

यदि॑न्द्राग्नी॒ उदि॑ता॒ सूर्य॑स्य॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दये॑थे । अत॒: परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥ यदिन्द्राग्नी उदिता सूर्यस्य मध्ये दिवः स्वधया मादयेथे । अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥

sanskrit

Although, Indra and Agni, in the midst of the sky, on the rising of the sun, you may be exhilarated by your own splendour, yet, showerers of benefits, come hither from wherever you maybe, and drink of the effused Soma libation.

english translation

yadi॑ndrAgnI॒ udi॑tA॒ sUrya॑sya॒ madhye॑ di॒vaH sva॒dhayA॑ mA॒daye॑the | ata॒: pari॑ vRSaNA॒vA hi yA॒tamathA॒ soma॑sya pibataM su॒tasya॑ || yadindrAgnI uditA sUryasya madhye divaH svadhayA mAdayethe | ataH pari vRSaNAvA hi yAtamathA somasya pibataM sutasya ||

hk transliteration