Rig Veda

Progress:59.1%

यदि॑न्द्राग्नी दि॒वि ष्ठो यत्पृ॑थि॒व्यां यत्पर्व॑ते॒ष्वोष॑धीष्व॒प्सु । अत॒: परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥ यदिन्द्राग्नी दिवि ष्ठो यत्पृथिव्यां यत्पर्वतेष्वोषधीष्वप्सु । अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥

sanskrit

Whether, Indra and Agni, you are in heaven or upon earth, in the mountains, in the herbs, or in the waters, showerers of benefits, come hither from wherever you may be, and drink of the effused Soma libation.

english translation

yadi॑ndrAgnI di॒vi STho yatpR॑thi॒vyAM yatparva॑te॒SvoSa॑dhISva॒psu | ata॒: pari॑ vRSaNA॒vA hi yA॒tamathA॒ soma॑sya pibataM su॒tasya॑ || yadindrAgnI divi STho yatpRthivyAM yatparvateSvoSadhISvapsu | ataH pari vRSaNAvA hi yAtamathA somasya pibataM sutasya ||

hk transliteration

यदि॑न्द्राग्नी॒ उदि॑ता॒ सूर्य॑स्य॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दये॑थे । अत॒: परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥ यदिन्द्राग्नी उदिता सूर्यस्य मध्ये दिवः स्वधया मादयेथे । अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥

sanskrit

Although, Indra and Agni, in the midst of the sky, on the rising of the sun, you may be exhilarated by your own splendour, yet, showerers of benefits, come hither from wherever you maybe, and drink of the effused Soma libation.

english translation

yadi॑ndrAgnI॒ udi॑tA॒ sUrya॑sya॒ madhye॑ di॒vaH sva॒dhayA॑ mA॒daye॑the | ata॒: pari॑ vRSaNA॒vA hi yA॒tamathA॒ soma॑sya pibataM su॒tasya॑ || yadindrAgnI uditA sUryasya madhye divaH svadhayA mAdayethe | ataH pari vRSaNAvA hi yAtamathA somasya pibataM sutasya ||

hk transliteration

ए॒वेन्द्रा॑ग्नी पपि॒वांसा॑ सु॒तस्य॒ विश्वा॒स्मभ्यं॒ सं ज॑यतं॒ धना॑नि । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥ एवेन्द्राग्नी पपिवांसा सुतस्य विश्वास्मभ्यं सं जयतं धनानि । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

sanskrit

Thus, Indra and Agni, drinking deep of the libation, grant to us all (kinds of) wealth; and may Mitra, Varuṇa and Aditi--ocean, earth, and heaven, preserve it to us.

english translation

e॒vendrA॑gnI papi॒vAMsA॑ su॒tasya॒ vizvA॒smabhyaM॒ saM ja॑yataM॒ dhanA॑ni | tanno॑ mi॒tro varu॑No mAmahantA॒madi॑ti॒: sindhu॑: pRthi॒vI u॒ta dyauH || evendrAgnI papivAMsA sutasya vizvAsmabhyaM saM jayataM dhanAni | tanno mitro varuNo mAmahantAmaditiH sindhuH pRthivI uta dyauH ||

hk transliteration