Rig Veda

Progress:59.2%

ए॒वेन्द्रा॑ग्नी पपि॒वांसा॑ सु॒तस्य॒ विश्वा॒स्मभ्यं॒ सं ज॑यतं॒ धना॑नि । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥ एवेन्द्राग्नी पपिवांसा सुतस्य विश्वास्मभ्यं सं जयतं धनानि । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

sanskrit

Thus, Indra and Agni, drinking deep of the libation, grant to us all (kinds of) wealth; and may Mitra, Varuṇa and Aditi--ocean, earth, and heaven, preserve it to us.

english translation

e॒vendrA॑gnI papi॒vAMsA॑ su॒tasya॒ vizvA॒smabhyaM॒ saM ja॑yataM॒ dhanA॑ni | tanno॑ mi॒tro varu॑No mAmahantA॒madi॑ti॒: sindhu॑: pRthi॒vI u॒ta dyauH || evendrAgnI papivAMsA sutasya vizvAsmabhyaM saM jayataM dhanAni | tanno mitro varuNo mAmahantAmaditiH sindhuH pRthivI uta dyauH ||

hk transliteration