Rig Veda

Progress:59.1%

यदि॑न्द्राग्नी दि॒वि ष्ठो यत्पृ॑थि॒व्यां यत्पर्व॑ते॒ष्वोष॑धीष्व॒प्सु । अत॒: परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥ यदिन्द्राग्नी दिवि ष्ठो यत्पृथिव्यां यत्पर्वतेष्वोषधीष्वप्सु । अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥

sanskrit

Whether, Indra and Agni, you are in heaven or upon earth, in the mountains, in the herbs, or in the waters, showerers of benefits, come hither from wherever you may be, and drink of the effused Soma libation.

english translation

yadi॑ndrAgnI di॒vi STho yatpR॑thi॒vyAM yatparva॑te॒SvoSa॑dhISva॒psu | ata॒: pari॑ vRSaNA॒vA hi yA॒tamathA॒ soma॑sya pibataM su॒tasya॑ || yadindrAgnI divi STho yatpRthivyAM yatparvateSvoSadhISvapsu | ataH pari vRSaNAvA hi yAtamathA somasya pibataM sutasya ||

hk transliteration