Rig Veda

Progress:58.0%

त्रि॒तः कूपेऽव॑हितो दे॒वान्ह॑वत ऊ॒तये॑ । तच्छु॑श्राव॒ बृह॒स्पति॑: कृ॒ण्वन्नं॑हूर॒णादु॒रु वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥ त्रितः कूपेऽवहितो देवान्हवत ऊतये । तच्छुश्राव बृहस्पतिः कृण्वन्नंहूरणादुरु वित्तं मे अस्य रोदसी ॥

sanskrit

Trita, fallen into the well, invokes the Gods for succour; Bṛhaspati, who liberates many from sin, heard (the submission). Heaven and earth, be conscious of this (my affliction).

english translation

tri॒taH kUpe'va॑hito de॒vAnha॑vata U॒taye॑ | tacchu॑zrAva॒ bRha॒spati॑: kR॒NvannaM॑hUra॒NAdu॒ru vi॒ttaM me॑ a॒sya ro॑dasI || tritaH kUpe'vahito devAnhavata Utaye | tacchuzrAva bRhaspatiH kRNvannaMhUraNAduru vittaM me asya rodasI ||

hk transliteration