Rig Veda

Progress:54.8%

स जा॒मिभि॒र्यत्स॒मजा॑ति मी॒ळ्हेऽजा॑मिभिर्वा पुरुहू॒त एवै॑: । अ॒पां तो॒कस्य॒ तन॑यस्य जे॒षे म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥ स जामिभिर्यत्समजाति मीळ्हेऽजामिभिर्वा पुरुहूत एवैः । अपां तोकस्य तनयस्य जेषे मरुत्वान्नो भवत्विन्द्र ऊती ॥

sanskrit

Invoked by many, he goes to battle with his kinsmen, or with (followers) not of his kindred; he secures the (triumph) of those who trust him, and of their sons and grandsons; may Indra, associated with the Maruts, be our protection.

english translation

sa jA॒mibhi॒ryatsa॒majA॑ti mI॒Lhe'jA॑mibhirvA puruhU॒ta evai॑: | a॒pAM to॒kasya॒ tana॑yasya je॒Se ma॒rutvA॑nno bhava॒tvindra॑ U॒tI || sa jAmibhiryatsamajAti mILhe'jAmibhirvA puruhUta evaiH | apAM tokasya tanayasya jeSe marutvAnno bhavatvindra UtI ||

hk transliteration

स व॑ज्र॒भृद्द॑स्यु॒हा भी॒म उ॒ग्रः स॒हस्र॑चेताः श॒तनी॑थ॒ ऋभ्वा॑ । च॒म्री॒षो न शव॑सा॒ पाञ्च॑जन्यो म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥ स वज्रभृद्दस्युहा भीम उग्रः सहस्रचेताः शतनीथ ऋभ्वा । चम्रीषो न शवसा पाञ्चजन्यो मरुत्वान्नो भवत्विन्द्र ऊती ॥

sanskrit

He is the wielder of the thunderbolt, the slayer of robbers, fearful and fierce, knowing many things, much eulogized and mighty, and like the Soma, inspiring the five classes of beings with vigour; may Indra, associated with the Maruts, be our protection.

english translation

sa va॑jra॒bhRdda॑syu॒hA bhI॒ma u॒graH sa॒hasra॑cetAH za॒tanI॑tha॒ RbhvA॑ | ca॒mrI॒So na zava॑sA॒ pAJca॑janyo ma॒rutvA॑nno bhava॒tvindra॑ U॒tI || sa vajrabhRddasyuhA bhIma ugraH sahasracetAH zatanItha RbhvA | camrISo na zavasA pAJcajanyo marutvAnno bhavatvindra UtI ||

hk transliteration

तस्य॒ वज्र॑: क्रन्दति॒ स्मत्स्व॒र्षा दि॒वो न त्वे॒षो र॒वथ॒: शिमी॑वान् । तं स॑चन्ते स॒नय॒स्तं धना॑नि म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥ तस्य वज्रः क्रन्दति स्मत्स्वर्षा दिवो न त्वेषो रवथः शिमीवान् । तं सचन्ते सनयस्तं धनानि मरुत्वान्नो भवत्विन्द्र ऊती ॥

sanskrit

His thunderbolt draws cries (from his enemies), he is the sender of good waters, brilliant as (the luminary) of heaven, the thunderer, the promoter of beneficent acts, upon him do donations and riches attend; may Indra, associated with the Maruts, be our protection.

english translation

tasya॒ vajra॑: krandati॒ smatsva॒rSA di॒vo na tve॒So ra॒vatha॒: zimI॑vAn | taM sa॑cante sa॒naya॒staM dhanA॑ni ma॒rutvA॑nno bhava॒tvindra॑ U॒tI || tasya vajraH krandati smatsvarSA divo na tveSo ravathaH zimIvAn | taM sacante sanayastaM dhanAni marutvAnno bhavatvindra UtI ||

hk transliteration

यस्याज॑स्रं॒ शव॑सा॒ मान॑मु॒क्थं प॑रिभु॒जद्रोद॑सी वि॒श्वत॑: सीम् । स पा॑रिष॒त्क्रतु॑भिर्मन्दसा॒नो म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥ यस्याजस्रं शवसा मानमुक्थं परिभुजद्रोदसी विश्वतः सीम् । स पारिषत्क्रतुभिर्मन्दसानो मरुत्वान्नो भवत्विन्द्र ऊती ॥

sanskrit

May he, of whom the excellent measure (of all things), through strength, eternally and everywhere cherishes heaven and earth, propitiated by our acts, convey us beyond (evil); may Indra, associated with the Maruts, be our protection.

english translation

yasyAja॑sraM॒ zava॑sA॒ mAna॑mu॒kthaM pa॑ribhu॒jadroda॑sI vi॒zvata॑: sIm | sa pA॑riSa॒tkratu॑bhirmandasA॒no ma॒rutvA॑nno bhava॒tvindra॑ U॒tI || yasyAjasraM zavasA mAnamukthaM paribhujadrodasI vizvataH sIm | sa pAriSatkratubhirmandasAno marutvAnno bhavatvindra UtI ||

hk transliteration

न यस्य॑ दे॒वा दे॒वता॒ न मर्ता॒ आप॑श्च॒न शव॑सो॒ अन्त॑मा॒पुः । स प्र॒रिक्वा॒ त्वक्ष॑सा॒ क्ष्मो दि॒वश्च॑ म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥ न यस्य देवा देवता न मर्ता आपश्चन शवसो अन्तमापुः । स प्ररिक्वा त्वक्षसा क्ष्मो दिवश्च मरुत्वान्नो भवत्विन्द्र ऊती ॥

sanskrit

Nor gods, nor men, nor waters, have reached the limit of the strength of that beneficent (divinity) for he surpasses both earth and heaven by his foe-consuming (might); may Indra, associated with the Maruts, be our protection.

english translation

na yasya॑ de॒vA de॒vatA॒ na martA॒ Apa॑zca॒na zava॑so॒ anta॑mA॒puH | sa pra॒rikvA॒ tvakSa॑sA॒ kSmo di॒vazca॑ ma॒rutvA॑nno bhava॒tvindra॑ U॒tI || na yasya devA devatA na martA Apazcana zavaso antamApuH | sa prarikvA tvakSasA kSmo divazca marutvAnno bhavatvindra UtI ||

hk transliteration