Rig Veda

Progress:54.5%

स म॑न्यु॒मीः स॒मद॑नस्य क॒र्तास्माके॑भि॒र्नृभि॒: सूर्यं॑ सनत् । अ॒स्मिन्नह॒न्त्सत्प॑तिः पुरुहू॒तो म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥ स मन्युमीः समदनस्य कर्तास्माकेभिर्नृभिः सूर्यं सनत् । अस्मिन्नहन्त्सत्पतिः पुरुहूतो मरुत्वान्नो भवत्विन्द्र ऊती ॥

sanskrit

May he, the represser of (hostile) wrath, the author of war, the protector of the good, the invoked of many, share with our people on this day the (light of the) sun; may Indra, associated with the Maruts, be our protection.

english translation

sa ma॑nyu॒mIH sa॒mada॑nasya ka॒rtAsmAke॑bhi॒rnRbhi॒: sUryaM॑ sanat | a॒sminnaha॒ntsatpa॑tiH puruhU॒to ma॒rutvA॑nno bhava॒tvindra॑ U॒tI || sa manyumIH samadanasya kartAsmAkebhirnRbhiH sUryaM sanat | asminnahantsatpatiH puruhUto marutvAnno bhavatvindra UtI ||

hk transliteration

तमू॒तयो॑ रणय॒ञ्छूर॑सातौ॒ तं क्षेम॑स्य क्षि॒तय॑: कृण्वत॒ त्राम् । स विश्व॑स्य क॒रुण॑स्येश॒ एको॑ म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥ तमूतयो रणयञ्छूरसातौ तं क्षेमस्य क्षितयः कृण्वत त्राम् । स विश्वस्य करुणस्येश एको मरुत्वान्नो भवत्विन्द्र ऊती ॥

sanskrit

Hi, his allies, the Maruts, animate in battle; him, men regard as the preserver of their property; he alone presides over every act of worship; may Indra, associated with the Maruts, be our protection.

english translation

tamU॒tayo॑ raNaya॒JchUra॑sAtau॒ taM kSema॑sya kSi॒taya॑: kRNvata॒ trAm | sa vizva॑sya ka॒ruNa॑syeza॒ eko॑ ma॒rutvA॑nno bhava॒tvindra॑ U॒tI || tamUtayo raNayaJchUrasAtau taM kSemasya kSitayaH kRNvata trAm | sa vizvasya karuNasyeza eko marutvAnno bhavatvindra UtI ||

hk transliteration

तम॑प्सन्त॒ शव॑स उत्स॒वेषु॒ नरो॒ नर॒मव॑से॒ तं धना॑य । सो अ॒न्धे चि॒त्तम॑सि॒ ज्योति॑र्विदन्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥ तमप्सन्त शवस उत्सवेषु नरो नरमवसे तं धनाय । सो अन्धे चित्तमसि ज्योतिर्विदन्मरुत्वान्नो भवत्विन्द्र ऊती ॥

sanskrit

To him, a leader (to victory), his worshippers apply in contests of strength for protection and for wealth, as he grants them the light (of conquest) in the bewildering darkness (of battle); may Indra, associated with the Maruts, be our protection.

english translation

tama॑psanta॒ zava॑sa utsa॒veSu॒ naro॒ nara॒mava॑se॒ taM dhanA॑ya | so a॒ndhe ci॒ttama॑si॒ jyoti॑rvidanma॒rutvA॑nno bhava॒tvindra॑ U॒tI || tamapsanta zavasa utsaveSu naro naramavase taM dhanAya | so andhe cittamasi jyotirvidanmarutvAnno bhavatvindra UtI ||

hk transliteration

स स॒व्येन॑ यमति॒ व्राध॑तश्चि॒त्स द॑क्षि॒णे संगृ॑भीता कृ॒तानि॑ । स की॒रिणा॑ चि॒त्सनि॑ता॒ धना॑नि म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥ स सव्येन यमति व्राधतश्चित्स दक्षिणे संगृभीता कृतानि । स कीरिणा चित्सनिता धनानि मरुत्वान्नो भवत्विन्द्र ऊती ॥

sanskrit

With his left hand he restrains the malignant, with his right he receives the (sacrificial) offerings; he is the giver of riches, (when propitiated) by one who celebrates his praise; may Indra, associated with the Maruts, be our protection.

english translation

sa sa॒vyena॑ yamati॒ vrAdha॑tazci॒tsa da॑kSi॒Ne saMgR॑bhItA kR॒tAni॑ | sa kI॒riNA॑ ci॒tsani॑tA॒ dhanA॑ni ma॒rutvA॑nno bhava॒tvindra॑ U॒tI || sa savyena yamati vrAdhatazcitsa dakSiNe saMgRbhItA kRtAni | sa kIriNA citsanitA dhanAni marutvAnno bhavatvindra UtI ||

hk transliteration

स ग्रामे॑भि॒: सनि॑ता॒ स रथे॑भिर्वि॒दे विश्वा॑भिः कृ॒ष्टिभि॒र्न्व१॒॑द्य । स पौंस्ये॑भिरभि॒भूरश॑स्तीर्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥ स ग्रामेभिः सनिता स रथेभिर्विदे विश्वाभिः कृष्टिभिर्न्वद्य । स पौंस्येभिरभिभूरशस्तीर्मरुत्वान्नो भवत्विन्द्र ऊती ॥

sanskrit

He, along with his attendants, is a benefactor; he is quickly recognized by all men today, through his chariots; by his manly energies he is victor over unruly (adversaries); may Indra, associated with the Maruts, be our protection.

english translation

sa grAme॑bhi॒: sani॑tA॒ sa rathe॑bhirvi॒de vizvA॑bhiH kR॒STibhi॒rnva1॒॑dya | sa pauMsye॑bhirabhi॒bhUraza॑stIrma॒rutvA॑nno bhava॒tvindra॑ U॒tI || sa grAmebhiH sanitA sa rathebhirvide vizvAbhiH kRSTibhirnvadya | sa pauMsyebhirabhibhUrazastIrmarutvAnno bhavatvindra UtI ||

hk transliteration