Rig Veda

Progress:54.3%

स यो वृषा॒ वृष्ण्ये॑भि॒: समो॑का म॒हो दि॒वः पृ॑थि॒व्याश्च॑ स॒म्राट् । स॒ती॒नस॑त्वा॒ हव्यो॒ भरे॑षु म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥ स यो वृषा वृष्ण्येभिः समोका महो दिवः पृथिव्याश्च सम्राट् । सतीनसत्वा हव्यो भरेषु मरुत्वान्नो भवत्विन्द्र ऊती ॥

sanskrit

May he who is the showerer of desires, who is co-dweller with (all) energies the supreme ruler over the vast heaven and earth, the sender of water, and to be invoked in battles; may Indra, associated with the Maruts, be our protection.

english translation

sa yo vRSA॒ vRSNye॑bhi॒: samo॑kA ma॒ho di॒vaH pR॑thi॒vyAzca॑ sa॒mrAT | sa॒tI॒nasa॑tvA॒ havyo॒ bhare॑Su ma॒rutvA॑nno bhava॒tvindra॑ U॒tI || sa yo vRSA vRSNyebhiH samokA maho divaH pRthivyAzca samrAT | satInasatvA havyo bhareSu marutvAnno bhavatvindra UtI ||

hk transliteration

यस्याना॑प्त॒: सूर्य॑स्येव॒ यामो॒ भरे॑भरे वृत्र॒हा शुष्मो॒ अस्ति॑ । वृष॑न्तम॒: सखि॑भि॒: स्वेभि॒रेवै॑र्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥ यस्यानाप्तः सूर्यस्येव यामो भरेभरे वृत्रहा शुष्मो अस्ति । वृषन्तमः सखिभिः स्वेभिरेवैर्मरुत्वान्नो भवत्विन्द्र ऊती ॥

sanskrit

May he whose course, like that of the sun, is not to be overtaken, who in every battle is the slayer of his foes, the witherer (of opponents), who, with his swift-moving friends (the winds), is the most bountiful (of givers); may Indra, associated with the Maruts be our protection.

english translation

yasyAnA॑pta॒: sUrya॑syeva॒ yAmo॒ bhare॑bhare vRtra॒hA zuSmo॒ asti॑ | vRSa॑ntama॒: sakhi॑bhi॒: svebhi॒revai॑rma॒rutvA॑nno bhava॒tvindra॑ U॒tI || yasyAnAptaH sUryasyeva yAmo bharebhare vRtrahA zuSmo asti | vRSantamaH sakhibhiH svebhirevairmarutvAnno bhavatvindra UtI ||

hk transliteration

दि॒वो न यस्य॒ रेत॑सो॒ दुघा॑ना॒: पन्था॑सो॒ यन्ति॒ शव॒साप॑रीताः । त॒रद्द्वे॑षाः सास॒हिः पौंस्ये॑भिर्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥ दिवो न यस्य रेतसो दुघानाः पन्थासो यन्ति शवसापरीताः । तरद्द्वेषाः सासहिः पौंस्येभिर्मरुत्वान्नो भवत्विन्द्र ऊती ॥

sanskrit

May he, whose rays, powerful and unattainable issue forth like those of the sun, milking (the clouds); he who is victorious over his adversaries, triumphant by his manly energies; may Indra, associated with the Maruts, be our protection.

english translation

di॒vo na yasya॒ reta॑so॒ dughA॑nA॒: panthA॑so॒ yanti॒ zava॒sApa॑rItAH | ta॒raddve॑SAH sAsa॒hiH pauMsye॑bhirma॒rutvA॑nno bhava॒tvindra॑ U॒tI || divo na yasya retaso dughAnAH panthAso yanti zavasAparItAH | taraddveSAH sAsahiH pauMsyebhirmarutvAnno bhavatvindra UtI ||

hk transliteration

सो अङ्गि॑रोभि॒रङ्गि॑रस्तमो भू॒द्वृषा॒ वृष॑भि॒: सखि॑भि॒: सखा॒ सन् । ऋ॒ग्मिभि॑ॠ॒ग्मी गा॒तुभि॒र्ज्येष्ठो॑ म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥ सो अङ्गिरोभिरङ्गिरस्तमो भूद्वृषा वृषभिः सखिभिः सखा सन् । ऋग्मिभिॠग्मी गातुभिर्ज्येष्ठो मरुत्वान्नो भवत्विन्द्र ऊती ॥

sanskrit

He is the swiftest among the swift, most bountiful amongst the bountiful, a friend with friends, venerable among those who claim veneration, and pre-eminent among those deserving of praise; may Indra, associated with the Maruts, be our protection.

english translation

so aGgi॑robhi॒raGgi॑rastamo bhU॒dvRSA॒ vRSa॑bhi॒: sakhi॑bhi॒: sakhA॒ san | R॒gmibhi॑RR॒gmI gA॒tubhi॒rjyeSTho॑ ma॒rutvA॑nno bhava॒tvindra॑ U॒tI || so aGgirobhiraGgirastamo bhUdvRSA vRSabhiH sakhibhiH sakhA san | RgmibhiRRgmI gAtubhirjyeSTho marutvAnno bhavatvindra UtI ||

hk transliteration

स सू॒नुभि॒र्न रु॒द्रेभि॒ॠभ्वा॑ नृ॒षाह्ये॑ सास॒ह्वाँ अ॒मित्रा॑न् । सनी॑ळेभिः श्रव॒स्या॑नि॒ तूर्व॑न्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥ स सूनुभिर्न रुद्रेभिॠभ्वा नृषाह्ये सासह्वाँ अमित्रान् । सनीळेभिः श्रवस्यानि तूर्वन्मरुत्वान्नो भवत्विन्द्र ऊती ॥

sanskrit

Mighty with the Rudras, as if with his sons, victorious in battle over his enemies, and sending down with his co-dwellers (the waters which are productive of) food; Indra, associated with the Maruts, be our protection.

english translation

sa sU॒nubhi॒rna ru॒drebhi॒RRbhvA॑ nR॒SAhye॑ sAsa॒hvA~ a॒mitrA॑n | sanI॑LebhiH zrava॒syA॑ni॒ tUrva॑nma॒rutvA॑nno bhava॒tvindra॑ U॒tI || sa sUnubhirna rudrebhiRRbhvA nRSAhye sAsahvA~ amitrAn | sanILebhiH zravasyAni tUrvanmarutvAnno bhavatvindra UtI ||

hk transliteration