Progress:9.2%

तथा त्रिकं विवृत्तं च वलितं नाम तद्भवेत् । वर्तिताघूर्णितः सव्यो हस्तो वामश्च दोलितः ॥ ९२॥

Valita—hands to be Apaviddha, feet to be in Sūcī Cārī Trika turned round [in the Bhramarī Cārī].

english translation

tathA trikaM vivRttaM ca valitaM nAma tadbhavet | vartitAghUrNitaH savyo hasto vAmazca dolitaH || 92||

hk transliteration by Sanscript