Progress:9.2%

सूचीविद्धावपक्रान्तौ पादौ पादापविद्धके । अपविद्धो भवेद्धस्तः सूचीपादस्तथैअव च ॥ ९१॥

Pādāpaviddhaka—the Kaṭakāmukha hands with their back against the navel, and feet to be in Sucī and [then] the Apakrānta Cārī.

english translation

sUcIviddhAvapakrAntau pAdau pAdApaviddhake | apaviddho bhaveddhastaH sUcIpAdastathaiava ca || 91||

hk transliteration by Sanscript