Progress:9.0%

अञ्चितो नासिकाग्रे तु तदञ्चितमुदाहृतम् । कुञ्चितं पादमुत्क्षिप्य त्र्यश्रमूरुं विवर्तयेत् ॥ ८४॥

Añcita—in the Ardhasvastika the Karihasta to be alternately in Vyavartita (Vyavṛttā) and Parivartita movement, and then bent upon the tip of the nose.

english translation

aJcito nAsikAgre tu tadaJcitamudAhRtam | kuJcitaM pAdamutkSipya tryazramUruM vivartayet || 84||

hk transliteration by Sanscript