Progress:9.9%

प्रयोगवशगौ हस्तौ पार्श्वक्रान्तं तदुच्यते । पृष्ठतः कुञ्चितः पादौ वक्षश्चैव समुन्नतम् ॥ १२४॥

Pārśvakrānta—observing the Parśvakrānta Cārī, throwing out hands towards the front, and moving them in a manner befitting the dance.

english translation

prayogavazagau hastau pArzvakrAntaM taducyate | pRSThataH kuJcitaH pAdau vakSazcaiva samunnatam || 124||

hk transliteration by Sanscript