Progress:9.4%

रेचिता च कटिर्यत्र कटिभ्रान्तं तदुच्यते । अञ्चितः पृष्ठतः पादः कुञ्चितोर्ध्वतलाङ्गुलिः ॥ १०४॥

Kaṭibhrānta—the Sūcī Cārī, the right hand with the Apaviddha (Āviddha) gesture and the hip to be moved round.

english translation

recitA ca kaTiryatra kaTibhrAntaM taducyate | aJcitaH pRSThataH pAdaH kuJcitordhvatalAGguliH || 104||

hk transliteration by Sanscript