Progress:9.4%

विधातव्यौ करौ तत्तु ज्ञेयं वृश्चिककुट्टितम् । सूचिं कृत्वापविद्धं च दक्षिणं चरणं न्यसेत् ॥ १०३॥

Vṛścikakuṭṭita—assuming the Vṛścika-karaṇa and the hands with Nikuṭṭita movement.

english translation

vidhAtavyau karau tattu jJeyaM vRzcikakuTTitam | sUciM kRtvApaviddhaM ca dakSiNaM caraNaM nyaset || 103||

hk transliteration by Sanscript