Progress:31.9%

नूपुरं चरणं कृत्वा पुरतः सम्प्रसारयेत् । क्षिप्रमाविद्धकरणं दण्डपादा तु सा स्मृता ॥ ४४॥

Daṇḍapādā: the foot in the Nūpura-[pādikā] Cārī to be stretched and quickly to turn.

english translation

nUpuraM caraNaM kRtvA purataH samprasArayet | kSipramAviddhakaraNaM daNDapAdA tu sA smRtA || 44||

hk transliteration by Sanscript