Natyashastra

Progress:34.2%

स्वस्तिकस्याग्रतः पादः कुञ्चितस्तु प्रसारितः । निपतेदञ्चिताविद्ध आविद्धा नाम सा स्मृता ॥ ३८॥

sanskrit

Āviddhā—one Kuñcita foot from the Svastika position stretching and falling on the ground quickly as an Añcita foot.

english translation

svastikasyAgrataH pAdaH kuJcitastu prasAritaH | nipatedaJcitAviddha AviddhA nAma sA smRtA || 38||

hk transliteration by Sanscript