यत् किं चिन् मधुना मिश्रं प्रदद्यात् तु त्रयोदशीम् । तदप्यक्षयमेव स्याद् वर्षासु च मघासु च ॥ २७३ ॥
Whatever (food), mixed with honey, one gives on the thirteenth lunar day in the rainy season under the asterism of Maghah, that also procures endless (satisfaction).