अराजके हि लोकेऽस्मिन् सर्वतो विद्रुतो भयात् । रक्षार्थमस्य सर्वस्य राजानमसृजत् प्रभुः ॥ ३ ॥
For, when these creatures, being without a king, through fear dispersed in all directions, the Lord created a king for the protection of this whole (creation),
इन्द्रानिलयमार्काणामग्नेश्च वरुणस्य च । चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः ॥ ४ ॥
Taking (for that purpose) eternal particles of Indra, of the Wind, of Yama, of the Sun, of Fire, of Varuna, of the Moon, and of the Lord of wealth (Kubera).