एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम् । कुलं दहति राजाऽग्निः सपशुद्रव्यसञ्चयम् ॥ ९ ॥
Fire burns one man only, if he carelessly approaches it, the fire of a king’s (anger) consumes the (whole) family, together with its cattle and its hoard of property.
कार्यं सोऽवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः । कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः ॥ १० ॥
Having fully considered the purpose, (his) power, and the place and the time, he assumes by turns many (different) shapes for the complete attainment of justice.