Mahabharat

Progress:64.0%

दुर्यॊधनस्य शान्त्य अर्थम इति निश्चित्य भूमिपः धृतराष्ट्रॊ महाराज पराहिणॊद विदुराय वै ॥ २-४५-४८ ॥

'O monarch, having resolved to pacify Duryodhana, King Dhritarashtra sent messengers to summon Vidura.' ॥ 2-45-48 ॥

english translation

duryòdhanasya zAntya arthama iti nizcitya bhUmipaH dhRtarASTrò mahArAja parAhiNòda vidurAya vai ॥ 2-45-48 ॥

hk transliteration by Sanscript