Mahabharat

Progress:53.5%

धर्मं चरत माधर्मम इति तस्य वचः किल पक्षिणः शुश्रुवुर भीष्म सततं धर्मवादिनः ॥ २-३८-३१ ॥

'"Practice virtue and avoid sin,' were the words that other truthful birds constantly heard him utter, O Bhishma."' ॥ 2-38-31 ॥

english translation

dharmaM carata mAdharmama iti tasya vacaH kila pakSiNaH zuzruvura bhISma satataM dharmavAdinaH ॥ 2-38-31 ॥

hk transliteration by Sanscript