Mahabharat

Progress:53.3%

वरतॊपवासैर बहुभिः कृतं भवति भीष्म यत सर्वं तद अनपत्यस्य मॊघं भवति निश्चयात ।। २-३८-२७ ।।

sanskrit

'O Bhishma, the merit gained from countless vows and fasts is rendered fruitless for one who is childless.' ।। 2-38-27 ।।

english translation

varatòpavAsaira bahubhiH kRtaM bhavati bhISma yata sarvaM tada anapatyasya mòghaM bhavati nizcayAta || 2-38-27 ||

hk transliteration by Sanscript