1.
प्रथमोपदेशः
prathamopadezaH
2.
द्वितीयोपदेशः
dvitIyopadezaH
3.
तृतीयोपदेशः
tRtIyopadezaH
•
चतुर्थोपदेशः
caturthopadezaH
Progress:97.5%
54
अहंकारं प्रधानं च माया विद्या च पूरुषः I इति पौराणिका: प्राहुः त्रिंशत्तत्वानि तैः सह ॥४-५४॥
Pauranikas consider thirty tatvas inclusive of ahamkara, maya, vidya and purusa etc.
english translation
पौराणिक लोग अहंकार, माया, विद्या और पुरुष आदि को मिलाकर तीस तत्व मानते हैं।
hindi translation
ahaMkAraM pradhAnaM ca mAyA vidyA ca pUruSaH I iti paurANikA: prAhuH triMzattatvAni taiH saha ||4-54||
Chapter 4
Verse 53
Verse 55
Library
Hatharatnavali
verses
verse
sanskrit
translation
english