1.
प्रथमोपदेशः
prathamopadezaH
2.
द्वितीयोपदेशः
dvitIyopadezaH
3.
तृतीयोपदेशः
tRtIyopadezaH
•
चतुर्थोपदेशः
caturthopadezaH
Progress:88.4%
17
अथ योगावस्था-आरम्भश्च घटश्चैव तथा परिचयस्तथा' I निष्पत्तिः सर्वयोगेषु योगावस्था भवन्ति ताः॥४-१७॥
Arambha, ghata, parichaya and nishpatti are the states of yoga described in all the (traditions of) yoga.
english translation
आरंभ, घट, परिचय और निष्पत्ति योग की सभी (परंपराओं) में वर्णित योग की अवस्थाएँ हैं।
hindi translation
atha yogAvasthA-Arambhazca ghaTazcaiva tathA paricayastathA' I niSpattiH sarvayogeSu yogAvasthA bhavanti tAH||4-17||
Chapter 4
Verse 16
Verse 18
Library
Hatharatnavali
verses
verse
sanskrit
translation
english