1.
प्रथमोपदेश:
prathamopadeza:
2.
द्वितीयोपदेशः
dvitIyopadezaH
3.
तृतीयोपदेश:
tRtIyopadeza:
4.
चतुर्थोपदेश:
caturthopadeza:
•
पञ्चमोपदेश:
paJcamopadeza:
6.
षष्ठोपदेशः
SaSThopadezaH
7.
सप्तमोपदेशः
saptamopadezaH
Progress:66.5%
24
कुलत्थं मसूरं पाण्डुं कूष्माण्डं शाकदण्डकम् । तुम्बीकोलकपित्थं च कण्टबिल्वं पलाशकम् ॥५-२४॥
Horseradish, lentils, onion, petha, Dandi's vegetable, bitter ghee, water, fruits and flowers of Palash ripe on thorny vine.
english translation
कुल्थी, मसूर दाल, प्याज, पेठा, दाण्डी का शाक, कड़वी घीया, वेर, कांटे वाली बेल पर पके हुए पलाश के फल- फूल ।
hindi translation
kulatthaM masUraM pANDuM kUSmANDaM zAkadaNDakam | tumbIkolakapitthaM ca kaNTabilvaM palAzakam ||5-24||
Chapter 5
Verse 23
Verse 25
Library
Gherand Samhita
verses
verse
sanskrit
translation
english