Charak Samhita

Progress:15.0%

जीर्णज्वरेषु तु सर्वेष्वेव सर्पिषः पानं प्रशस्यते यथास्वौषधसिद्धस्य; सर्पिर्हि स्नेहाद्वातं शमयति, संस्कारात् कफं, शैत्यात् पित्तमूष्माणं च; तस्माज्जीर्णज्वरेषु सर्वेष्वेव सर्पिर्हितमुदकमिवाग्निप्लुष्टेषु द्रव्येष्विति ||३७||

sanskrit

In all types of jirna jwara (chronic fever), internal use of medicated ghee prepared is recommended. Medicated ghee pacifies vata by its unctuousness, kapha by (ghee infused with) kapha pacifying drugs, and pitta by its coldness. Therefore, ghee is useful in all forms of jirna jwara like fire subsides with water.

english translation

jIrNajvareSu tu sarveSveva sarpiSaH pAnaM prazasyate yathAsvauSadhasiddhasya; sarpirhi snehAdvAtaM zamayati, saMskArAt kaphaM, zaityAt pittamUSmANaM ca; tasmAjjIrNajvareSu sarveSveva sarpirhitamudakamivAgnipluSTeSu dravyeSviti ||37||

hk transliteration