Charak Samhita

Progress:21.9%

प्रियालतैलं मधुकं पयश्च सिद्धं घृतं माहिषमाजिकं वा| आम्रास्थिपूर्वैः पयसा च नस्यं ससारिवैः स्यात् कमलोत्पलैश्च ||१०१||

sanskrit

10. priyala taila or buffalo's or goat's ghee cooked with madhuka and milk, 11. mango seed, lajjatu, dhataki, mocarasa and lodhra along with milk, 12. sariva, kamala and utpala with milk.

english translation

priyAlatailaM madhukaM payazca siddhaM ghRtaM mAhiSamAjikaM vA| AmrAsthipUrvaiH payasA ca nasyaM sasArivaiH syAt kamalotpalaizca ||101||

hk transliteration

भद्रश्रियं लोहितचन्दनं च प्रपौण्डरीकं कमलोत्पले च| उशीरवानीरजलं मृणालं सहस्रवीर्या मधुकं पयस्या ||१०२||

sanskrit

Bhadrashriya, red sandal, prapaundarika, kamala, utpala, ushira, vanira, hribera, mrinala, bigger shatavari, madhuka, payasya,

english translation

bhadrazriyaM lohitacandanaM ca prapauNDarIkaM kamalotpale ca| uzIravAnIrajalaM mRNAlaM sahasravIryA madhukaM payasyA ||102||

hk transliteration

शालीक्षुमूलानि यवासगुन्द्रामूलं नलानां कुशकाशयोश्च| कुचन्दनं शैवलमप्यनन्ता कालानुसार्या तृणमूलमृद्धिः ||१०३||

sanskrit

roots of shali, ikshu, yavasa, gundra, nala, kusha, kuchandana, shaivala, ananta, seasonal grass roots (of cold season),

english translation

zAlIkSumUlAni yavAsagundrAmUlaM nalAnAM kuzakAzayozca| kucandanaM zaivalamapyanantA kAlAnusAryA tRNamUlamRddhiH ||103||

hk transliteration

मूलापुष्पाणि च वारिजानां प्रलेपनं पुष्करिणीमृदश्च| उदुम्बराश्वत्थमधूकलोध्राः कषायवृक्षाः शिशिराश्च सर्वे ||१०४||

sanskrit

riddhi, roots and flowers of aquatic plants, local application of mud from pond, udumbara, ashwattha, madhuka, lodhra and other astringent and cold plants –

english translation

mUlApuSpANi ca vArijAnAM pralepanaM puSkariNImRdazca| udumbarAzvatthamadhUkalodhrAH kaSAyavRkSAH zizirAzca sarve ||104||

hk transliteration

प्रदेहकल्पे परिषेचने च तथाऽवगाहे घृततैलसिद्धौ| रक्तस्य पित्तस्य च शान्तिमिच्छन् भद्रश्रियादीनि भिषक् प्रयुञ्ज्यात् ||१०५||

sanskrit

the physician desiring allevation of raktapitta should use the drugs of the (above) bhadrashriyadi group in anointing, sprinkling, bath and preparation of ghee and oil.

english translation

pradehakalpe pariSecane ca tathA'vagAhe ghRtatailasiddhau| raktasya pittasya ca zAntimicchan bhadrazriyAdIni bhiSak prayuJjyAt ||105||

hk transliteration