Charak Samhita

Progress:22.0%

भद्रश्रियं लोहितचन्दनं च प्रपौण्डरीकं कमलोत्पले च| उशीरवानीरजलं मृणालं सहस्रवीर्या मधुकं पयस्या ||१०२||

sanskrit

Bhadrashriya, red sandal, prapaundarika, kamala, utpala, ushira, vanira, hribera, mrinala, bigger shatavari, madhuka, payasya,

english translation

bhadrazriyaM lohitacandanaM ca prapauNDarIkaM kamalotpale ca| uzIravAnIrajalaM mRNAlaM sahasravIryA madhukaM payasyA ||102||

hk transliteration