Charak Samhita

Progress:21.8%

कासज्वरानाहविबन्धशूलं तद्रक्तपित्तं च घृतं निहन्यात्| यत् पञ्चमूलैरथ पञ्चभिर्वा सिद्धं घृतं तच्च तदर्थकारि ||९६||

sanskrit

Ghee cooked with drugs of five groups of five roots each( described in Rasayana chapter) has the same effect. (This is shatavaryadi ghrita).

english translation

kAsajvarAnAhavibandhazUlaM tadraktapittaM ca ghRtaM nihanyAt| yat paJcamUlairatha paJcabhirvA siddhaM ghRtaM tacca tadarthakAri ||96||

hk transliteration

कषाययोगा य इहोपदिष्टास्ते चावपीडे भिषजा प्रयोज्याः| घ्राणात् प्रवृत्तं रुधिरं सपित्तं यदा भवेन्निःसृतदुष्टदोषम् ||९७||

sanskrit

[Treatment of nasal bleeding] The hemorrhagic disorder coming out of the nose should be treated with the above decoctive drugs in the form of avapida (nasal errhines with juice) when the vitiated doshas are eliminated,

english translation

kaSAyayogA ya ihopadiSTAste cAvapIDe bhiSajA prayojyAH| ghrANAt pravRttaM rudhiraM sapittaM yadA bhavenniHsRtaduSTadoSam ||97||

hk transliteration

रक्ते प्रदुष्टे ह्यवपीडबन्धे दुष्टप्रतिश्यायशिरोविकाराः| रक्तं सपूयं कुणपश्चगन्धः स्याद् घ्राणनाशः कृमयश्चदुष्टाः ||९८||

sanskrit

otherwise if the affected rakta is checked by juice-snuffing it produces obstinate coryza, head diseases, blood with pus and corpse-like smell, loss of smell sensation and maggots.

english translation

rakte praduSTe hyavapIDabandhe duSTapratizyAyazirovikArAH| raktaM sapUyaM kuNapazcagandhaH syAd ghrANanAzaH kRmayazcaduSTAH ||98||

hk transliteration

नीलोत्पलं गैरिकशङ्खयुक्तं सचन्दनं स्यात्तु सिताजलेन| नस्यं तथाऽऽम्रास्थिरसः समङ्गा सधातकीमोचरसः सलोध्रः ||९९||

sanskrit

In this condition snuffing with: 1. nilotpala, ochre, conch, sandal along with sugar water, 2. juice of mango-seed, lajjalu, dhataki, mocharasa and lodhra,

english translation

nIlotpalaM gairikazaGkhayuktaM sacandanaM syAttu sitAjalena| nasyaM tathA''mrAsthirasaH samaGgA sadhAtakImocarasaH salodhraH ||99||

hk transliteration

द्राक्षारसस्येक्षुरसस्य नस्यं क्षीरस्य दूर्वास्वरसस्य चैव| यवासमूलानि पलाण्डुमूलं नस्यं तथा दाडिमपुष्पतोयम् ||१००||

sanskrit

3. grape juice, 4. sugarcane juice, 5. milk, 6. juice of durva, 7. yavasa roots, 8. palandu (bulbs), 9. juice of pomegranate flowers,

english translation

drAkSArasasyekSurasasya nasyaM kSIrasya dUrvAsvarasasya caiva| yavAsamUlAni palANDumUlaM nasyaM tathA dADimapuSpatoyam ||100||

hk transliteration